B 373-23 Prāṇapratiṣṭhā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/23
Title: Prāṇapratiṣṭhā
Dimensions: 45 x 13.7 cm x 1 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5118
Remarks:


Reel No. B 373-23 Inventory No. 54303

Title Prāṇapratiṣṭḥā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 45.0 x 13.7 cm

Folios 1

Foliation none

Place of Deposit NAK

Accession No. 5/5118

Manuscript Features

Incomplete; text is available in two exposures.

Excerpts

«Beginning: »

atha prāṇapratiṣṭhā likhyate ||

udakena devī[ṃ] triḥ prokṣya devyā hṛdayaṃ spṛśan || āṃ hrīṃ kroṃ śrībagalādevyāḥ prāṇāḥ iha prāṇāḥ āṃ hrīṃ kroṃ śrībagalādevyā jīva iha sthitaḥ āṃ hrīṃ kroṃ śrībagalādevyāḥ sarvendriyāṇi || āṃ hirīṃ kroṃ śrībagalādevyāḥ vāg(!)manaś cakṣuśrotra[[jihvā]]ghrāṇaprāṇā[[pānapāyūpastha]] ihāgatya sukhaṃ ciraṃ tiṣṭhaṃtu svāhā || (exp. 21–7)

«End: »

sarve samudrā saritā(!) tīrthāni jaladā nadā ||

āyāṃtu devapūjārthaṃ dutitaḥ(!)kṣayakāraka(!)ḥ ||

gaṃge ca yamune caiva godāvari sarasvati

narmadā(!) siṃdhu kāveri jale smin sannidha(!)ṃ kuru || 4 ||

kalaśadevatāyai namaḥ ||

gaṃdhapuṣpa-akṣatādhūpadīpanaivedyaphalatāṃbūladakṣa(!)ṇāṃ kalpayāmi maṃtrapuṣpaṃ samarpayāmi namaskaromi (exp. 3:9–16)

«Colophon: »x

Microfilm Details

Reel No. B 373/23

Date of Filming 01-12-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-08-2009

Bibliography