B 373-23 Prāṇapratiṣṭhā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/23
Title: Prāṇapratiṣṭhā
Dimensions: 45 x 13.7 cm x 1 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5118
Remarks:
Reel No. B 373-23 Inventory No. 54303
Title Prāṇapratiṣṭḥā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 45.0 x 13.7 cm
Folios 1
Foliation none
Place of Deposit NAK
Accession No. 5/5118
Manuscript Features
Incomplete; text is available in two exposures.
Excerpts
«Beginning: »
atha prāṇapratiṣṭhā likhyate ||
udakena devī[ṃ] triḥ prokṣya devyā hṛdayaṃ spṛśan || āṃ hrīṃ kroṃ śrībagalādevyāḥ prāṇāḥ iha prāṇāḥ āṃ hrīṃ kroṃ śrībagalādevyā jīva iha sthitaḥ āṃ hrīṃ kroṃ śrībagalādevyāḥ sarvendriyāṇi || āṃ hirīṃ kroṃ śrībagalādevyāḥ vāg(!)manaś cakṣuśrotra[[jihvā]]ghrāṇaprāṇā[[pānapāyūpastha]] ihāgatya sukhaṃ ciraṃ tiṣṭhaṃtu svāhā || (exp. 21–7)
«End: »
sarve samudrā saritā(!) tīrthāni jaladā nadā ||
āyāṃtu devapūjārthaṃ dutitaḥ(!)kṣayakāraka(!)ḥ ||
gaṃge ca yamune caiva godāvari sarasvati
narmadā(!) siṃdhu kāveri jale smin sannidha(!)ṃ kuru || 4 ||
kalaśadevatāyai namaḥ ||
gaṃdhapuṣpa-akṣatādhūpadīpanaivedyaphalatāṃbūladakṣa(!)ṇāṃ kalpayāmi maṃtrapuṣpaṃ samarpayāmi namaskaromi (exp. 3:9–16)
«Colophon: »x
Microfilm Details
Reel No. B 373/23
Date of Filming 01-12-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-08-2009
Bibliography